A 195-3 Śāradātilaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 195/3
Title: Śāradātilaka
Dimensions: 28 x 13.5 cm x 163 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/150
Remarks:
Reel No. A 195-3 Inventory No. 62243
Title Śāradātilaka
Author Lakṣmaṇa Deśikeṃdra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p.146b, no. 5448
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 28.0 x 13.5 cm
Folios 163
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation sā.tila and in the lower right-hand margin under the word guruḥ
Date of Copying SAM (VS) 1888
Place of Deposit NAK
Accession No. 3/150
Manuscript Features
Excerpts
Beginning
oṃ viśveśvarāya namaḥ || ||
nityānandavapur nnirantaragalat pañcāśadarṇaiḥ kramād
vyāptaṃ yena carācarātmakam idaṃ śabdārtharūpaṃ jagat ||
śabdabrahma yad ūcire sukṛtinaś caitanyam aṃtargatan
tad vo vyād aniśaṃ śaśāṃṅkasadanaṃ vācām adihīśaṃ mahaḥ || (fol. 1v1–3)
End
ādāya śā(!)ram akhilaṃ nikhilāgamebhyaḥ
śrīśāradātilakanāma cakāra taṃtram ||
prājñaḥ sa eva paṭalair iha tattvasaṃkhyaiḥ
prītipradānavidhaye viduṣāṃ cirāyuḥ ||
anādyaṃtāśaṃbhor vapuṣikalitārddhena vapuṣā.
jagadrūpaṃ śaśvat sṛjati mahatī yām api giram ||
sadarthāśabdārthas tanabharanatā śaṃkaravadhūr
bhavadbhūtyai bhūyād bhavajanitaduḥkhaughaśamanī || || (fol. 163v4–8)
Colophon
|| iti śrīsāradātilake paṃcaviṃśatitamaḥ paṭalaḥ samāptaḥ || || iti śrīlakṣmaṇadeśikeṃdraviracitaṃ sāradātilakaṃ ||
anaṃtānaṃtanāgeṃdu māgheśūkle rave tithau || || (fol. 163v8–9)
Microfilm Details
Reel No. A 195/3
Date of Filming 05-11-1971
Exposures 170
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 3v–4r, 34v–35r, 80v–81r, 91v–92r, 126v–127r,
Catalogued by MS
Date 06-06-2008
Bibliography