A 195-3 Śāradātilaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 195/3
Title: Śāradātilaka
Dimensions: 28 x 13.5 cm x 163 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/150
Remarks:


Reel No. A 195-3 Inventory No. 62243

Title Śāradātilaka

Author Lakṣmaṇa Deśikeṃdra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p.146b, no. 5448

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 28.0 x 13.5 cm

Folios 163

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sā.tila and in the lower right-hand margin under the word guruḥ

Date of Copying SAM (VS) 1888

Place of Deposit NAK

Accession No. 3/150

Manuscript Features

Excerpts

Beginning

oṃ viśveśvarāya namaḥ || ||

nityānandavapur nnirantaragalat pañcāśadarṇaiḥ kramād

vyāptaṃ yena carācarātmakam idaṃ śabdārtharūpaṃ jagat ||

śabdabrahma yad ūcire sukṛtinaś caitanyam aṃtargatan

tad vo vyād aniśaṃ śaśāṃṅkasadanaṃ vācām adihīśaṃ mahaḥ || (fol. 1v1–3)

End

ādāya śā(!)ram akhilaṃ nikhilāgamebhyaḥ

śrīśāradātilakanāma cakāra taṃtram ||

prājñaḥ sa eva paṭalair iha tattvasaṃkhyaiḥ

prītipradānavidhaye viduṣāṃ cirāyuḥ ||

anādyaṃtāśaṃbhor vapuṣikalitārddhena vapuṣā.

jagadrūpaṃ śaśvat sṛjati mahatī yām api giram ||

sadarthāśabdārthas tanabharanatā śaṃkaravadhūr

bhavadbhūtyai bhūyād bhavajanitaduḥkhaughaśamanī || || (fol. 163v4–8)

Colophon

|| iti śrīsāradātilake paṃcaviṃśatitamaḥ paṭalaḥ samāptaḥ || || iti śrīlakṣmaṇadeśikeṃdraviracitaṃ sāradātilakaṃ ||

anaṃtānaṃtanāgeṃdu māgheśūkle rave tithau || || (fol. 163v8–9)

Microfilm Details

Reel No. A 195/3

Date of Filming 05-11-1971

Exposures 170

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v–4r, 34v–35r, 80v–81r, 91v–92r, 126v–127r,

Catalogued by MS

Date 06-06-2008

Bibliography